Sanskrit Mein Ginti |लाख तक |1 se 100000 tak Sanskrit Mein Ginti

1 se 100000 tak Sanskrit Mein Ginti | एक लाख तक Sanskrit Mein Ginti

इस संसार में सभी लोगों के लिए संख्या का ज्ञान परम आवश्यक है। 1 se 100000 tak Sanskrit Mein Ginti क्योंकि संख्या के ज्ञान के बिना तो हमारे जीवन में आदान – प्रदान का कोई भी कार्य सम्भव नहीं हैं। इसीलिए हम यहाँ सौ संख्या से आगे की संख्याओं का ज्ञान करेंगे।

संख्याज्ञानम् (100 त: अग्रे) 100 Se aage Sanskrit Mein Ginti

100 se 200 tak Sanskrit Mein Ginti

अंकों में संख्यासंस्कृत शब्दों में संख्या
100शतम्
101एकाधिकशतम्
102द्वयधिकशतम्
103त्र्यधिकशतम्
104चतुरधिकशतम्
105पञ्चाधिकशतम्
106षडधिकशतम्
107सप्ताधिकशतम्
108अष्टाधिकशतम्
109नवाधिकशतम्
110दशाधिकशतम्
111एकादशाधिकशतम्
121एकविंशत्यधिकशतम्
131एकत्रिंशदधिकशतम्
141एकचत्वारिंशदधिकशतम्
151एकपञ्चाशदधिकशतम्
161एकषष्ट्यधिकशतम्
171एकसप्तत्यधिकशतम्
181एकाशीत्यधिकशतम्
191एकनवत्यधिकशतम्
200द्विशतम् / शतद्वयम्

100000 tak Sanskrit Mein Ginti

401एकाधिकचतु: शतम्, एकोत्तरचतु: शतम् एकाधिकं चतु:शतम्, एकोत्तरं चतु:शतम्
501एकाधिकपञ्चशतम्, एकोत्तरपञ्चशतम् एकाधिकं पञ्चशतम्, एकोत्तरं पञ्चशतम्
502द्वयधिकपञ्चशतम्, द्वयुत्तरपञ्चशतम् द्वयधिकं पञ्चशतम्, द्वयुत्तरं पञ्चशतम्
503त्र्यधिकपञ्चशतम्, त्र्युत्तरपञ्चशतम् त्र्यधिकं पञ्चशतम्, त्र्यत्तरं पञ्चशतम्
504चतुरधिकपञ्चशतम्, चतुरुत्तरपञ्चशतम् चतुरधिकं पञ्चशतम्, चतुरुत्तरं पञ्चशतम्
505पञ्चाधिकपञ्चशतम्, पञ्चोत्तरपञ्चशतम् पञ्चाधिकं पञ्चशतम्, पञ्चोत्तरं पञ्चशतम्
506षडधिकपञ्चशतम्, षडुत्तरपञ्चशतम् षडधिकं पञ्चशतम्, षडुत्तरं पञ्चशतम्
507सप्ताधिकपञ्चशतम्, सप्तोत्तरपञ्चशतम् सप्ताधिकं पञ्चशतम्, सप्तोत्तरं पञ्चशतम्
508अष्टाधिकपञ्चशतम्, अष्टोत्तरपञ्चशतम् अष्टाधिकं पञ्चशतम्, अष्टोत्तरं पञ्चशतम्
509नवाधिकपञ्चशतम्, नवोत्तरपञ्चशतम् नवाधिकं पञ्चशतम्, नवोत्तरं पञ्चशतम्
510दशाधिकपञ्चशतम्, दशोत्तरपञ्चशतम् दशाधिकं पञ्चशतम्, दशोत्तरं पञ्चशतम्
517सप्तदशाधिकपञ्चशतम्, सप्तदशोत्तरपञ्चशतम् सप्तदशाधिकं पञ्चशतम्, सप्तदशोत्तरं पञ्चशतम्
521एकविंशत्यधिकपञ्चशतम्
551एकपञ्चाशदधिकपञ्चशतम्
600षट्शतम्
625पञ्चविंशत्यधिकषट्शतम्, पञ्चविंशत्यधिकं षट्शतम् पञ्चविंशत्युत्तरषट्शतम्, पञ्चविशंत्युत्तरं षट्शतम्
637सप्तत्रिंशदधिकषट्शतम्, सप्तत्रिंशदधिकं षट्शतम्, सप्तत्रिंशदुत्तरषट्शतम्, सप्तत्रिंशदुत्तरं षट्शतम्
646षट्चत्वारिंशदधिकषट्शतम्, षट्चत्वारिशदधिकंषट्शतम् षट्चत्वारिंशदुत्तरषट्शतम्
655पञ्चपञ्चांशदधिकषट्शतम्, पञ्चपञ्चाशदधिकंषट्शतम्, पञ्चपञ्चाशदुत्तरषट्शतम्
666षट्षष्ट्यधिकषट्शतम्, षट्षष्टयधिकं षट्शतम् षट्षष्ट्युत्तरषट्शतम्, षट्षष्ट्युत्तरं षट्शतम्
673त्रिसप्तत्यधिकषट्शतम्, त्रिसप्तत्यधिकं षट्शतम् त्रिसप्तत्युत्तरषट्शतम्, त्रिसप्तत्युत्तरं षट्शतम्
684चतुरशीत्यधिकषट्शतम्, चतुरशीत्यधिकं षट्शतम् चतुरशीत्युत्तरषट्शतम्, चतुरशीत्युत्तरं षट्शतम्
695पञ्चनवत्यधिकषट्शतम्, पञ्चनवत्यधिकं षट्शतम् पञ्चनवत्युत्तरषट्शतम्, पञ्चनवत्युत्तरं षट्शतम्
704चतुरधिकसप्तशतम्, चतुरुत्तरसप्तशतम् चतुरधिकं सप्तशतम्, चतुरुत्तरं सप्तशतम्
795पञ्चनवत्यधिकसप्तशतम्, पञ्चनवत्युत्तरसप्तशतम् पञ्चनवत्यधिकं सप्तशतम्, पचनवत्युत्तरं सप्तशतम्
805पञ्चाधिकाष्टशतम्, पञ्चोतराष्टशतम् पञ्चाधिकमष्टशतम्, पञ्चोत्तरमष्टशतम्
1324चतुर्विंशत्यधिकत्रयोदशशतम् चतुर्विंशत्यधिकत्रिशताधिकसहस्रम्
1325पञ्चविंशत्यधिकत्रयोदशशतम् वा पञ्चविंशत्यधिकत्रिशताधिकसहस्रम्
1928अष्टविंशत्यधिकैकोनविंशतिशतम् वा अष्टाविंशत्यधिकनवशताधिकसहस्रम्
1939एकोनचत्वारिंशदधिकैकोनविंशतिशतम् वा एकोनचत्वारिंशदधिकनवशताधिकसहस्रम्
2007सप्ताधिकद्विसहस्रम्
59637सप्तत्रिंशदधिकषट्शताधिकनवसहस्राधिकपञ्चायुतम्
79635पञ्चत्रिंशदधिकषट्शताधिकनवसहस्राधिकसप्तायुतम्
200द्विशतम्, (द्विशती, शतद्वयम शतद्वयी)
300त्रिशतम् (शतत्रयम्, शतत्रयी)
400चतु:शतम्, शतचतुष्टयम्, शतचतुष्टयी
500पञ्चशतम्, शतपञ्चकम्
600षट्शतम्, शतषटकम्
700सप्तशतम्, शतसप्तकम्
800अष्टशतम्, शताष्टकम्
900नवशतम्, शतनवकम्
1000सहस्रम्
10,000अयुतम्
1,00,000लक्षम्
शतम्सौ
सहस्रम्हजार
अयुतम्दस हजार
लक्षम्लाख
नियुतम्दस लाख
कोटि:करोड़
अर्बुदम्दस करोड़
अब्जमअरब
खर्वम्दस अरब
निखर्वम्खरब
महापद्यदस खरब
शंकु:नील
जलधि:दस नील
अन्त्यम्पह्म
मध्यम्दस पह्म
परार्धम्शंख

Sanskrit me ginti kese likhe

  • संस्कृत में संख्या लिखने के लिए इकाई, दहाई, सैंकड़ा, हजार आदि के क्रम से संख्या लेकर मध्य में ‘अधिक’ पद लिखकर सम्पूर्ण संख्या की संस्कृत शब्दों में एक साथ लिखने का अभ्यास करना चाहिए। जैसे – 1999 को संस्कृत में लिखने के लिए इस प्रकार विभक्त करें –
  • इकाई का अंक – 9 – नव
  • दहाई का अंक – 90 – नवति
  • सैंकड़े का अंक – 900 – नवशतम्
  • हजार का अंक – 1000 – एक सहस्रम्।

सम्पूर्ण संख्या का संस्कृत – नवनवत्यधिकनवशताधिकैकसहस्रम्। अथवा एकोनशताधिकनवशताधिकसहस्रम् अथवा एकोनद्विसहस्रम्।

शत्, सहस्रम, लक्ष तथा कोटि संख्यावाची शब्द
शतम् (सौ), सहस्रम् (हजार) एवं लक्षम् (लाख) इन तीनों के रूप नपुंसकलिंग में फल शब्द के समान चलते हैं।

शतम् (सौ) संख्यावाची शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाशतम्शतेशतानि
द्वितीयाशतम्शतेशतानि
तृतीयाशतेनशताभ्याम्शतै:
चतुर्थीशतायशताभ्याम्शतेभ्य:
पंचमीशतात्शताभ्याम्शतेभ्य:
षष्ठीशतस्यशतयो:शतानाम्
सप्तमीशतेशतयो:शतेषु

सहस्र (हजार) संख्यावाची शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासहस्रम्सहस्रेसहस्राणि
द्वितीयासहस्रम्सहस्रेसहस्राणि
तृतीयासहस्रेणसहस्राभ्याम्सहस्त्रै:
चतुर्थीसहस्रायसहस्राभ्याम्सहस्रेभ्य:
पंचमीसहस्रात्सहस्राभ्याम्सहस्रेभ्य:
षष्ठीसहस्रस्यसहस्रयो:सहस्राणां
सप्तमीसहस्रेसहस्रयो:सहस्रषु

लक्षम् (एक लाख) संख्यावाची शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमालक्षम्लक्षेलक्षानि
द्वितीयालक्षम्लक्षेलक्षानि
तृतीयालक्षेनलक्षाभ्याम्लक्षै:
चतुर्थीलक्षायलक्षाभ्याम्लक्षेभ्य:
पंचमीलक्षात्लक्षाभ्याम्लक्षेभ्य:
षष्ठीलक्षस्यलक्षयो:लक्षानाम्
सप्तमीलक्षेलक्ष्यो:लक्षेषु

कोटि: (एक करोड़) संख्यावाची शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाकोटि:कोटीकोटय:
द्वितीयाकोटिम्कोटीकोटी:
तृतीयाकोट्याकोटिभ्याम्कोटिभि:
चतुर्थीकोटयेकोटिभ्याम्कोटिभ्य:
पंचमीकोटे:कोटिभ्याम्कोटिभ्य:
षष्ठीकोटे:कोट्यो:कोटीनाम्
सप्तमीकोटौकोट्यो:कोटिषु

संख्यावाची पद विशेषण के रूप में प्रयुक्त होते हैं तथा इनमें विशेष्य के अनुसार ही विभक्ति का प्रयोग होता है। जैसे –
शतम् बालका: (सौ बालक)।
पञ्चशतम् छात्रा: (पाँच सौ छात्र)।
सहस्राणि पुस्तकानि (हजार पुस्तकें)।
लक्षम् जना: (एक लाख लोग)।
कोटि: जना: (एक करोड़ लोग)।

क्रमवाची शब्द
क्रमवाची शब्द तीनों लिंगों में बनते हैं। यहाँ एक से दस तक के रूप तीनों लिंगों में दिये जा रहे हैं। शेष पुल्लिंग में हैं –

शतम् (सौ) क्रमवाची शब्द

 पुल्लिंगस्त्रीलिंगनपुंसकलिंग
1.प्रथम:प्रथमाप्रथमम्
2.द्वितीय:द्वितीयाद्वितीयम्
3.तृतीय:तृतीयातृतीयम्
4.चतुर्थ:चतुर्थीचतुर्थम्
5.पञ्चम:पञ्चमीपञ्चमम्
6.षष्ठ:षष्ठीषष्ठम्
7.सप्तम:सप्तमीसप्तमम्
8.अष्टम:अष्टमीअष्टमम्
9.नवम:नवमीनवमम्
10.दशम:दशमीदशमम्

एकादश:, द्वादश:, त्रयोदश:, चतुर्दश:, पञ्चदश:, षोडश:, सप्तदश:, अष्टादश:, नवदश:, या एकोनविंश:, विंश:, एकविंश:, द्वाविंश:, त्रयोविंश, चतुर्विंश:, पञ्चविंश:, षड़िवंश:, सप्तविंश:, अष्टाविंश:, एकोनत्रिंश:, त्रिंश:। चत्वारिंश:, पञ्चाश:, षष्टि:, सप्तति:, अशीति:, नवति:। इनमें ‘तम’ प्रत्यय जोड़ने पर भी क्रमवाची बन जाते हैं। जैसे – षष्टितम:, पञ्चषष्टितम:, विंशतितम:, पञ्चविंशतितम: इत्यादि।

sanskrit mein ginti

1 se 50 tak sanskrit mein ginti
1 se 20 tak sanskrit mein ginti
1 se 100 tak sanskrit mein ginti
ek se sau tak sanskrit mein ginti
1 se 10 tak sanskrit mein ginti
1 se 30 tak sanskrit mein ginti
sanskrit mein ginti 1 se 50 tak
sanskrit mein ginti 1 se 20 tak
sanskrit mein ginti ek se sau tak
sanskrit mein ginti 100 tak
sanskrit mein ginti 50 tak
sanskrit mein ginti 1 se 100 tak
1 se lekar 50 tak sanskrit mein ginti
sanskrit mein ginti 1 se 10 tak
1 se lekar 100 tak sanskrit mein ginti
51 se 100 tak sanskrit mein ginti
50 se 100 tak sanskrit mein ginti
50 tak sanskrit mein ginti
11 se 20 tak sanskrit mein ginti
sanskrit mein ginti 1 se 30 tak
1 se 40 tak sanskrit mein ginti
sanskrit mein ginti 1 se 50
sanskrit mein ginti 20 tak
1 se lekar 20 tak sanskrit mein ginti
1 se 25 tak sanskrit mein ginti
sanskrit mein ginti so tak

संस्कृत में गिनती 1 से 100 तक
1 से 1000 तक संस्कृत में गिनती
1 से 100 तक गिनती संस्कृत में PDF
संस्कृत में गिनती 100 से 1000
1 से 200 तक संस्कृत में गिनती
संस्कृत में गिनती 100 से 200 तक
1 से 500 तक संस्कृत में गिनती
200 से 300 तक संस्कृत में गिनती

Leave a Comment

Free Notes PDF | Quiz | Join टेलीग्राम
20seconds

Please wait...