1 se 50 Tak Sanskrit Mein Ginti | संस्कृत में गिनती 1000 तक

1 se 50 Tak Sanskrit Mein Ginti

आज हम इस पोस्ट में संस्कृत की 1 se 50 Tak Sanskrit Mein Ginti के बारे में गिनती बताएंगे |

संख्याज्ञानम् Sanskrit Mein Ginti | संस्कृत में गिनती

संसारे सामान्यव्यवहारस्य कृते संख्यानां (अंकाना) ज्ञानम् आवश्यकम् अस्ति। संख्याम् विना धनस्य आदान- प्रदानस्य कार्यं न भवितुं शक्नोति। अधुना अस्माभि: संख्याज्ञानम् अत्र क्रियते। संस्कृते ‘वचनम् इति संख्या’ अर्थात् वचनस्य अर्थं: भवति संख्या। ‘एक’ संख्यावाचक: शब्द: एकवचनान्त: भवति। ‘द्वि’ संख्यावाचक: शब्द: द्विवचनान्त: भवति। ‘त्रि’ इति शब्दत: अग्रे सर्वे शब्दा: बहुवचनान्ता: भवन्ति। 1 त: 30 पर्यन्तं संख्यानां विवरणम् अत्र दीयते:।

1. = एक: (अयम् एक पुरुष: अस्ति।)
एकम् (इदं एकं पुस्तकम् अस्ति।)
1. = एका (इयम् एका महिला अस्ति।)
2. = द्वौ (इमौ द्वौ पुरुषौ स्त:)
2. द्वे (इमे द्वे महिले स्त:)2. = द्वे (इमे द्वे पुस्तके स्त:)
3. = त्रय: (इमे त्रय: पुरुषा: सन्ति) 3. = त्रीणि (इमानि त्रीणि पुस्तकानि सन्ति)3. = तिस्र: (इमा: तिस्र: महिला: सन्ति) 4. = चत्वार (इमानि चत्वारि पुस्तकानि सन्ति)
4. चतस्र: (इमा: चतस्र: महिला: सन्ति)4. = चत्वारि (इमानि चत्वारि पुस्तकानि सन्ति)
5. = पञ्च6. = षट्
7. = सप्त8. = अष्ट/अष्टौ
9. = नव10 = दश
11. = एकादश12 = द्वादश
13. = त्रयोदश14 = चतुर्दश
15 = पञ्चदश16 = षोडश
17 = सप्तदश18 = अष्टादश
19 = नवदश/एकोनविंशति:20 = विंशति:
21 = एकविंशति:22 = द्वाविंशति:
23 = त्रयोविंशति:24 = चतुर्विंशति:
25 = पञ्चविंशति:26 = षड्विंशति:
27 = सप्तविंशति:28 = अष्टाविंशति:
29 = नवविंशति:/एकोनत्रिंशत्30 = त्रिंशत्

संख्यावाची शब्दों के रूप सभी वचनों में नहीं बनते हैं, किन्तु सभी लिंग में अवश्य बनते हैं।

1 se 50 Tak Sanskrit Mein Ginti

1. एक शब्द (एक वनान्त)

‘एक’ शब्द तीनों लिंगों में एकवचन में ही चलते हैं। संख्यावाची शब्दों में सम्बोधन नहीं होता है।

विभक्तिपुल्लिङ्गस्त्रीलिङ्गनपुंसकलिङ्ग
प्रथमाएक:एका:एकम्
द्वितीयाएकम्एकाम्एकम्
तृतीयाएकेनएकयाएकेन
चतुर्थीएकस्मैएकस्मैएकस्मै
पंचमीएकस्मात्एकस्या:एकस्मात्
षष्ठीएकस्यएकस्या:एकस्य
सप्तमीएकस्मिन्एकस्याम्एकस्मिन्
  • नोट :- त्रि (तीन) चतुर् (चार) शब्दों के रूप केवल बहुवचन में ही होते हैं किन्तु तीनों लिंगों में अलग – अलग बनते है
विभक्तिपुल्लिङ्गस्त्रीलिङ्गनपुंसकलिङ्ग
प्रथमात्रय:तिस्र:त्रीणि
प्रथमाचत्वार:चतस्र:चत्वारि

पञ्चन् से आगे की संख्याओं के रूप बहुवचनान्त होते हैं और तीनों लिङ्गों में समान ही होते हैं-

विभक्तिपञ्चन् (पाँच)षट् (छ:)सप्तन् (सात)
प्रथमापञ्चषट्सप्त
द्वितीयापञ्चषट्सप्त
तृतीयापञ्चभि:षड्भि:सप्तभि:
चतुर्थीपञ्चभ्य:षड्भ्य:सप्तभ्य:
पंचमीपञ्चभ्य:षड्भ्य:सप्तभ्य:
षष्ठीपञ्चानाम्षण्णाम्सप्तानाम्
सप्तमीपञ्चसुषट्सुसप्तसु

1 se 10 tak sanskrit mein ginti | संस्कृत में गिनती 1 से 10 तक

        English         संस्कृत
1 (One)एकः, एकम्, एका
2 (Two)        द्वितीयः, द्वे
3 (Three)   त्रयः, त्रीणि, तिस्त्रः
4 (Four)चत्वारः, चत्वारि, चतस्त्रः
5 (Five)            पञ्च
6 (Six)षट्
7 (Seven)सप्त
8 (Eight)अष्ट, अष्टौ
9 (Nine)नव
10 (Ten)        दश

11 se 20 tak sanskrit mein ginti | संस्कृत में गिनती 11 से 20 तक

       English          संस्कृत
11 (Eleven)एकादश
12 (Twelve)द्वादश
13 (Thirteen)त्रयोदश
14 (Fourteen)चतुर्दश
15 (Fifteen)पञ्चदश
16 (Sixteen)षोडश
17 (Seventeen)सप्तदश
18 (Eighteen)अष्टादश
19 (Nineteen)नवदश, एकोनविंशतिः, ऊनविंशतिः
20 (Twenty)विंशति:

21 se 30 tak sanskrit mein ginti | संस्कृत में गिनती 21 से 30 तक

  English          संस्कृत
21 (Twenty-one)एकविंशति:
22 (Twenty-two)द्वाविंशति:
23 (Twenty-three)त्रयोविंशति:
24 (Twenty-four)चतुर्विंशतिः
25 (Twenty-five)पञ्चविंशति:
26 (Twenty-six)षड् विंशति:
27 (Twenty -seven)सप्तविंशति:
28 (Twenty-eight)अष्टाविंशति:
29 (Twenty-nine)नवविंशति:, एकोनत्रिंशत्, ऊनत्रिंशत्
30 (Thirty)त्रिंशत्

31 se 40 tak sanskrit mein ginti | संस्कृत में गिनती 31 से 40 तक

   English          संस्कृत
31 (Thirty-one)एकत्रिंशत्
32 (Thirty-two)द्वात्रिंशत्
33 (Thirty-three)त्रयस्त्रिंशत्
34 (Thirty-four)चतुस्त्रिंशत्
35 (Thirty-five)पञ्चत्रिंशत्
36 (Thirty-six)षट् त्रिंशत्
37 (Thirty- seven)सप्तत्रिंशत्
38 (Thirty- eight)अष्टत्रिंशत्
39 (Thirty-nine)नवत्रिंशत्, एकोनचत्वारिंशत्
40 (Forty)चत्वारिंशत्

41 se 50 tak sanskrit mein ginti | संस्कृत में गिनती 41 से 50 तक

        English          संस्कृत
41 (Forty-one)एकचत्वारिंशत्
42 (Forty-two)द्विचत्वारिंशत्, द्वाचत्वारिंशत्
43 (Forty-three)त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत्
44 (Forty-four)चतुश्चत्वारिंशत्
45 (Forty-five)पञ्चचत्वारिंशत्
46 (Forty-six)षट्चत्वारिंशत्
47 (Forty-seven)सप्तचत्वारिंशत्
48 (Forty-eight)अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्
49 (Forty-nine)नवचत्वारिंशत्, एकोनपञ्चाशत्
50 (Fifty)पञ्चाशत्

Sanskrit mein 1 se 100 tak ginti

1 se 50 tak sanskrit mein ginti
1 से 1000 तक संस्कृत में गिनती
1 से 20 तक संस्कृत में गिनती
संस्कृत में गिनती 100 से 1000
1 से 100 तक गिनती संस्कृत में PDF
1 से 50 तक गिनती संस्कृत में PDF
1 से 30 तक संस्कृत में गिनती

Leave a Comment

Free Notes PDF | Quiz | Join टेलीग्राम
20seconds

Please wait...